||Sundarakanda ||

|| Sarga 42||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| ōm tat sat||

sundarakāṁḍa.
atha dvicatvāriṁśassargaḥ

tataḥ pakṣi ninādēna vr̥kṣabhaṁgasvanēna ca|
babhūvu strāsasaṁbhrāṁtāḥ sarvē laṁkānivāsinaḥ||1||

vidrutāśca bhayatrastā vinēdurmr̥gapakṣiṇaḥ|
rakṣasāṁ ca nimittāni krūrāṇi pratipēdirē||2||

tatō gatāyāṁ nidrāyāṁ rākṣasyō vikr̥tānanaḥ|
tadvanaṁ dadr̥śurbhagnaṁ taṁ ca vīraṁ mahākapim||3||

sa tā dr̥ṣṭvā mahābāhuḥ mahāsattvō mahābalaḥ|
cakāra sumahadrūpaṁ rākṣasīnāṁ bhayāvaham||4||

tatastaṁ giri saṁkāśamatikāyaṁ mahābalam|
rākṣasyō vānaraṁ dr̥ṣṭvā prapacchurjanakātmajam||5||

kōsyaṁ kasya kutō vāyaṁ kinnimittamihāgataḥ|
kathaṁ tvayā sahānēna saṁvādaḥ kr̥ta ityuta ||6||

ācakṣva nō viśālākṣi mābhūttē subhagē bhayam|
saṁvāda masitāpāṁgē tvayā kiṁ kr̥tavānayam||7||

athābravīn mahāsādhvī sītā sarvāṁgasuṁdarī|
rakṣasāṁ bhīmarūpāṇāṁ vijñānē mama kā gatiḥ||8||

yūyamēvābhijānīta yō:'yaṁ yadvā kariṣyati|
a hi rēva hyahēḥ pādān vijānāti na saṁśayaḥ||9||

ahamapyasya bhītāsmi nainaṁ jānāmi kōnvayam|
vēdmi rākṣasa mēvaina kāmarūpiṇa māgatam||10||

vaidēhyā vacanaṁ śrutvā rākṣyasyō vidrutā diśaḥ|
sthitaḥ kāścidgatāḥ kāścit rāvaṇāya nivēditum||11||

rāvaṇasya samīpētu rākṣasyō vikr̥tānanāḥ|
virūpaṁ vānaraṁ bhīma mākhyātu mupacakramuḥ||12||

aśōkavanikāmadhyē rājan bhīmavapuḥ kapiḥ|
sītayā kr̥tasaṁvādaḥ tiṣṭhatyamita vikramaḥ||13||

na ca taṁ jānakī sītā hariṁ hariṇalōcanā|
asmābhirbahudhā pr̥ṣṭhā nivēdayitumicchati||14||

vāsavasya bhavēddūtō dūtō vaiśravaṇasya vā|
prēṣitō vāpi rāmēṇa sītānvēṣaṇakāṁkṣayā||15||

tēna tvadbhutarūpēṇa yattattava manōharam|
nānāmr̥gagaṇākīrṇam pramr̥ṣṭaṁ pramadāvanam||16||

na tatra kaściduddēśō yastēna na vināśitaḥ|
yatrā sā jānakī sītā sa tēna na vināśitaḥ||17|

jānakīrakṣaṇārthaṁ vā śramādvā nōpalabhyatē|
athāvā kaḥ śramastasyasaiva tē nābhirakṣitā||18||

cārupallavapuṣpāḍhyaṁ yaṁ sītā svayamāsthitā|
pravraddhaḥ śiṁśupāvr̥kṣaḥ sa ca tēnābhirakṣitaḥ||19||

tasyōgrarūpasyōgra tvaṁ daṁḍamājñātu marhasi|
sītā saṁbhāṣitā yēna tadvanaṁ ca vināśitam||20||

manaḥ parigr̥hītāṁ tāṁ tava rakṣōgaṇēśvara|
kaḥ sītāmabhibhāṣēta yō na syāttyaktajīvitaḥ||21||

rākṣasīnāṁ vacaḥ śrutvā rāvaṇō rākṣasēśvaraḥ|
hutāgni riva jajvāla kōpasaṁvartitēkṣaṇaḥ||22||

tasya kruddhasya nētrābhyāṁ prāpata nnāsrabiṁdavaḥ|
dīptābhyāmiva dīpābhyāṁ sārciṣaḥ snēhabiṁdavaḥ||23||

ātmanasadr̥śān śūrān kiṁkarānnāma rākṣasaḥ|
vyādidēśa mahātējā nigrahārthaṁ hanūmataḥ||24||

tēṣā maśīti sāhasraṁ kiṁkarāṇāṁ tarasvinām|
niryayurbhavanāt tasmāt kūṭamudgarapāṇayaḥ||25||

mahōdarā mahādaṁṣṭrā ghōrarūpā mahābalāḥ|
yuddhābhimanasaḥ sarvē hanumadgrahaṇōnmukhāḥ||26||

tē kapīṁdraṁ samāsādya tōraṇasthamavasthitam|
abhipēturmahāvēgāḥ pataṁgā iva pāvakam||27||

tē gadābhirvicitrābhiḥ parighaiḥ kāṁcanāṁgadaiḥ|
ajaghnuḥ vānaraśrēṣṭhaṁ śaraiścāditya sannibhaiḥ||28||

mudgaraiḥ paṭtisaiḥ śūlaiḥ prāsatōmaraśaktibhiḥ|
parivārya hanūmaṁtaṁ sahasā tasthuragrataḥ||29||

hanumānapi tējasvī śrīmān parvatasannibhaḥ|
kṣitavāvidhya lāṁgūlaṁ nanāda ca mahāsvanam||30||

a bhūtvā sumahākāyō hanumānmārutātmajaḥ|
dhr̥ṣṭa māsphōṭayāmāsa laṁkāṁ śabdēna pūrayan||31||

tasyāsphōṭitaśabdēna mahatā sānunādinā|
pēturvihaṁgā gaganāduccaiścēda maghōṣayat ||32||

jayatyati balō rāmō lakṣmaṇasya mahābalaḥ|
rājājayati sugrīvō rāghavēṇādhipālitaḥ||33||

dāsōshaṁ kōsalēṁdrasya rāmasyā kliṣṭakarmaṇaḥ|
hanumān śatrusainyānāṁ nihaṁtāmārutātmajaḥ||34||

na rāvaṇa sahasraṁ mē yuddhē pratibalaṁ bhavēt|
śilābhistu praharataḥ pādapaiśca sahasraśaḥ||35||

arthayitvā purīṁ laṁkāṁ abhivādya ca maithilīm|
samr̥ddhārthō gamiṣyāmi miṣatāṁ sarvarakṣasām||36||

tasya sannādaśabdēna tē:'bhavanbhayaśaṁkitāḥ|
dadr̥śuśca hanūmaṁtaṁ saṁdhyāmēgha mivōnnatam ||3||

svāmi saṁdēśaniśsaṁkāḥ tatastē rākṣasāḥ kapim|
citraiḥ praharaṇairbhīmaiḥ abhipētustatastaḥ||38||

sa tai parivr̥taḥ śūraiḥ sarvatraḥ sumahabalaiḥ|
asasādāyasaṁ bhīmaṁ parighaṁ tōraṇāśritam||39||

sa taṁ parighamādāya jaghāna rajanīcarān|
sa pannagamivādāya sphuraṁtaṁ vinatāsutaḥ||40||

vicacā rāṁbarē vīraḥ parigr̥hya ca mārutiḥ|
sa hatvā rākṣasān vīrān kiṁkarānmārutātmajaḥ||41||

yuddhakāṁkṣī punarvīraḥ tōraṇaṁ samupāśritaḥ|
tataḥ tasmādbhayānmuktāḥ katicittatra rākṣasāḥ||42||

nihatān kiṁkarān sarvān rāvaṇāya nyavēdayan||43||

sa rākṣasānāṁ nihataṁ mahadbalaṁ niśamya rājā parivr̥tta lōcanaḥ|
samādidēśāpratimaṁ parākramē prahastaputraṁ samarē sudurjayam||44||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē dvicatvāriṁśassargaḥ ||

|| Om tat sat ||